B 110-5 Yogāmbarasādhanavidhi

Manuscript culture infobox

Filmed in: B 110/5
Title: Yogāmbarasādhanavidhi
Dimensions: 32 x 16 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/598
Remarks: 22 folios?


Reel No. B 110-5

Inventory No. 83113

Title Yogāmbarasādhana

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 32.0 x16.0 cm

Folios 28

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title jo.gā. and and in the lower right-hand margin under the followed marginal title bara or taṃtra

Date of Copying VS 1955

Place of Deposit NAK

Accession No. 3/598

Manuscript Features

Excerpts

Beginning

oṃ nama śrī vajrasatvāya⟨ḥ⟩ ||

śrījogāmbarāya⟨ḥ⟩ ||   ||

parahitaparikalpaṃ⟨ḥ⟩ dharmmakāya yaṃ māhā || <ref name="ftn1">Pāda is Unmetrical</ref>

nirupama⟨ḥ⟩sukhapātraṃ cārusaṃbhogakāya⟨ṃ⟩

bhuvanahitavidhānād yasya nirmāna(!)kāya⟨ḥ⟩

sa ⟨ṃ⟩ bhavatu⟨ḥ⟩ bhagavān⟨a||⟩ śreyase vajrasattva[ḥ] ||

darpaṇapratibimbe ca⟨ḥ⟩ māyādehaṃ ca rakṣayet ||

varṇanidrāyudhāmeva vyāpitvaṃ †mudakendan↠||

iyam eva disaṃ rakṣā māyāni[r]ṣarakṣaṇā ||

māyaiva saṃvṛte sattvaṃ kāyasaṃ(bho)gikaś ca sa⟨ḥ⟩ || (fol. 1v1–4)

End

gachaṃtu yena mārgeṇa buddhatvaṃ labhate guru(!) ||

atīrṇā[ṃ]s tārayiṣyāmi amuktān moyāmyaham ||

va[r]ttamānānukampī tu yogaśāstrakriyāmyahaṃ(!)

to vajramuṣṭi hṛdi nidhāya sūryakaraṃ prasāryatu mausthā | (!)

oṃ gaccha2 svabhuvana svaḥ svāhā || iti uccārya lokottarārya[ṃ] visarjaye[t] śvātalo(!)kikān || oṃ sarvaduṣṭān gṛhna(!)2 gaccha2 punarāgamanāya huṃ phaṭ svāhā || ityuccārya chotikātraya[ṃ] datyā(!) visarjjayet ||   || (fol. 28v7–11)

Colophon

iti yogāmbaramahātaṃtre vajrasattvasya saṃvegacittapari(!)kṣāsūtrapatalaḥ(!) prathamaḥ ||   || 〇 || ❁ || (fol. 6r10–11)

iti catu[ṣ]pīthi(!)bṛhahartta(!)mahātaṃtrarājoddhṛta ātmapīṭhiśrījogāmbaraśādhanavidhiḥ prathama[ḥ] (!) pata(!)la[pḥ] samāptam || śubhm ||   || iti samvat 1955 sāla miti bhādra śudi 3 roja 7 śubhm || ❁ || (fol. 28v11–12)

Microfilm Details

Reel No. B 110/05

Date of Filming not indicated

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-02-2009

Bibliography


<references/>