B 110-5 Yogāmbarasādhanavidhi
Manuscript culture infobox
Filmed in: B 110/5
Title: Yogāmbarasādhanavidhi
Dimensions: 32 x 16 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/598
Remarks: 22 folios?
Reel No. B 110-5
Inventory No. 83113
Title Yogāmbarasādhana
Subject Bauddha Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State complete
Size 32.0 x16.0 cm
Folios 28
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title jo.gā. and and in the lower right-hand margin under the followed marginal title bara or taṃtra
Date of Copying VS 1955
Place of Deposit NAK
Accession No. 3/598
Manuscript Features
Excerpts
Beginning
oṃ nama śrī vajrasatvāya⟨ḥ⟩ ||
śrījogāmbarāya⟨ḥ⟩ || ||
parahitaparikalpaṃ⟨ḥ⟩ dharmmakāya yaṃ māhā || <ref name="ftn1">Pāda is Unmetrical</ref>
nirupama⟨ḥ⟩sukhapātraṃ cārusaṃbhogakāya⟨ṃ⟩
bhuvanahitavidhānād yasya nirmāna(!)kāya⟨ḥ⟩
sa ⟨ṃ⟩ bhavatu⟨ḥ⟩ bhagavān⟨a||⟩ śreyase vajrasattva[ḥ] ||
darpaṇapratibimbe ca⟨ḥ⟩ māyādehaṃ ca rakṣayet ||
varṇanidrāyudhāmeva vyāpitvaṃ †mudakendan↠||
iyam eva disaṃ rakṣā māyāni[r]ṣarakṣaṇā ||
māyaiva saṃvṛte sattvaṃ kāyasaṃ(bho)gikaś ca sa⟨ḥ⟩ || (fol. 1v1–4)
End
gachaṃtu yena mārgeṇa buddhatvaṃ labhate guru(!) ||
atīrṇā[ṃ]s tārayiṣyāmi amuktān moyāmyaham ||
va[r]ttamānānukampī tu yogaśāstrakriyāmyahaṃ(!)
to vajramuṣṭi hṛdi nidhāya sūryakaraṃ prasāryatu mausthā | (!)
oṃ gaccha2 svabhuvana svaḥ svāhā || iti uccārya lokottarārya[ṃ] visarjaye[t] śvātalo(!)kikān || oṃ sarvaduṣṭān gṛhna(!)2 gaccha2 punarāgamanāya huṃ phaṭ svāhā || ityuccārya chotikātraya[ṃ] datyā(!) visarjjayet || || (fol. 28v7–11)
Colophon
iti yogāmbaramahātaṃtre vajrasattvasya saṃvegacittapari(!)kṣāsūtrapatalaḥ(!) prathamaḥ || || 〇 || ❁ || (fol. 6r10–11)
iti catu[ṣ]pīthi(!)bṛhahartta(!)mahātaṃtrarājoddhṛta ātmapīṭhiśrījogāmbaraśādhanavidhiḥ prathama[ḥ] (!) pata(!)la[pḥ] samāptam || śubhm || || iti samvat 1955 sāla miti bhādra śudi 3 roja 7 śubhm || ❁ || (fol. 28v11–12)
Microfilm Details
Reel No. B 110/05
Date of Filming not indicated
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-02-2009
Bibliography
<references/>